A 208-5 Nṛtyeśvaratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 208/5
Title: Nṛtyeśvaratantra
Dimensions: 21.5 x 7 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1322
Remarks:


Reel No. A 208-5 Inventory No. 48811

Title Nṛtyaśvaratantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.5 x 7.0 cm

Folios 6

Lines per Folio 6

Foliation figures in the middle lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1322

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ bhairavāya ||     ||

aṣṭabhairava aṣṭakālīdhyāna ||

śubhenduvarṇṇarū(2)pā himaka[[naka]]nibhā kundakarpūrakānti,vaktraṃ caikaṃ caturbhir nayanatrayadharaṃ (!) draṣṭa (3) īṣatprakālaṃ, dakṣavāme dharanti daśabhujakale khaḍgabhe daṇḍihastaṃ, so yaṃ vi(4)śveśvaraṃ ca duritabhayaharaṃ pātu svacchandanaumi ||     || (fol. 1r1–4)

End

hariścandro baliḥ karṇṇo, dadhīciḥ pāṇḍunandanaḥ |

eta eva smṛtālo(3)ke dānavīrā manīṣibhiḥ || 

jīmūtavāhano rājā, śiviḥ satyavaras tathā ||

(4) evam anye pi vijñeyā, dayāvīra mahītale |

bhārggavīrāmarudraś (!) cā, (!) sasugrīvo (5) vṛkodaraḥ |

mārutipramukhāḥ proktā, yuddhavīrā manīṣibhiḥ ||     || (fol. 6v2–5)

Colophon

iti nṛtya(6)śvaratantre samastavīraāvāhanapūjāvidhi (!) samāptaṃ ||     || śubha (!) ||     ||     || (fol. 6v5–6)

Microfilm Details

Reel No. A 208/5

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by

Date 29-03-2007

Bibliography